Home | About Us | Our Mission | Downloads | Contact Us |  
| Guest | Register Now
 
SERVICES
History of Jainism
Jain Ascetics
Jain Lectures
Jain Books/Litrature
24 Jain Tirthankars
Shalaka Purush
Jain Acharyas
Puja Sangrah
Vidhan
Jinvani Sangrah
Tithi Darpan
Jain Bhajan
Jain Video
Mother's 16 Dreams
Vidhan Mandal & Yantra
Wallpapers
Jain Manuscripts
Jain Symbols
Digamber Jain Teerths
Committee
Bidding
Virginia Jain Temple
 
DOWNLOADS
Books
Chaturmas List
Jain Calendar
Choughariya
Puja Paddhati
Subscribe For Newsletter
 
 
 
 
 
विषापहारस्तोत्रम्

विषापहारस्तोत्रम्    

श्रीधनञ्जय

 

स्वात्म-स्थितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-संगः| प्रवृद्व - कलोऽप्यजरो  वरेण्यः  पायादपायात्पुरुषः पुराणः |1|

परैचिन्त्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः| स्तुत्योऽद्यमेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः|2|

तत्याज शक्रः शकनाभिमांन नाहं त्यजामि स्तवनानुबन्धम्| स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरुपयामि|3|

त्वं विश्र्वद्दश्र्वा सकलैरद्दश्यो विद्वानशेषं निखिलैरवेद्यः| वक्तुं कियान्कीद्दश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु|4|

व्यापीडितं बालमिवात्म-दोषैरुल्लाघतां लोकमवापिपस्त्वम्| हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि बाल-वैद्यः|5|

दाता न हर्ता दिवसं विवस्वानद्यश्र्व इत्यच्युत दर्शिताशः| संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय |6|

उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्र्च दुःखम्| सदावदात-द्युतिरेकरुपस्तयोस्त्वमादर्श इवावभासि |7|

अगाधताब्धेः स यतः पयोधिर्मेरोश्र्च तुंगा प्रक्रतिः स यत्र| द्यावाप्रथिव्योः प्रथुता तथैव व्याप त्वदीया भुवनान्तराणि|8|

तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च| द्दष्टं विहाय त्वमद्दष्टमैषीर्विरुद्ध-व्रत्तोऽपि समञ्जसस्त्वम्|9|

स्मरः सुदग्धो भवतैव तस्मिन्नुद् भूलितात्मा यदि नाम शम्भुः| अशेत व्रन्दोपहतोऽपि विष्णुः किं ग्रह्यते येन भवानजागः |10|

स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैर्वनते गुणित्वम्| स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य|11|

कर्मस्थितिं जन्तुरनेक-भूमिं नयत्यमुं सा च परस्परस्य| त्वंनेतृ-भावंहि तयोर्भवाब्धौ जिनेन्द्र नौ-नाविकयोरिवाख्यः|12|

सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति| तैलाय वालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः|13|

विषाप हारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च| भ्राम्यन्त्यहोन त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि|14|

चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्र्चेतसि येन सर्वम्| हस्ते क्रतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तबाह्यः|15|

त्रिकाल-तत्त्वंत्वमवैस्त्रिलोकी-स्वामीति संख्या-नियतेरमीषाम्| बोधाधिपत्यंप्रति नाभविष्यस्तेऽन्येऽपिचेद् व्याप्स्यदमूनपीदम्|16| नाकस्य पत्युः परिकर्म रम्यं नागम्यरुपस्य तवोपकारि| तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण|17|

क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा-प्रतिकूल-वादः| क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते |18|

तुगांत्फलं यत्तदकिञ्चनाच्च प्राप्यं सम्रद्धान्न धनेश्र्वरादेः| निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः|19|

त्रैलोक्य-सेवा-नियमाय दण्डं दध्रे यदिन्द्रो विनयेन तस्य| तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म-योगाद्यदि वा तवास्तु|20

श्रिया परंपश्यति साधु निःस्वः श्रीमान्न कश्र्चित्कृपणंत्वदन्यः| यथा प्रकाश-स्थितमन्धकारस्थायीक्षेऽसौ न तथा तमः स्थम्|21|

स्ववृद्धिनिःश्र्वास-निमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः| किं चाखिल-क्षेय-विवर्ति-बोधस्वरुपमध्यक्षमवैति लोकः|22| 

तस्यात्मजस्तस्य पितेर्तिदेव त्वां येऽवगायन्ति कुलंप्रकाश्य| तेऽद्यपि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति|23| दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान् सलाभः| मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः|24|

मार्गस्त्वयैको दद्दशे विमुक्तेश्र्चतुर्गतीनां गहनं परेण| सर्वं मया द्दष्टंमिति स्मयेन त्वं मा कदाचिभ्द्रुजमालुलोक|25|

स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः| संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये|26| 

अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति| हरिन्मणिं काचाधिया दधानस्तं तस्य बुद्धयां वहतो न रिक्त|27|

प्रशस्त-वाचश्र्चतुराः कषायैर्दग्धस्य देव-व्यवहारमाहुः| गतस्य दीपस्य हि नन्दितत्वं द्दष्टं कपालस्य च मगंलत्वम्|28| 

नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः| निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण|29|

न क्कापि वाञ्छा ववृते च वाक्ते काले क्कचित्कोऽपि तथा नियोगः| न पूरयाभ्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति|30| गुणा गभीराः परमाः प्रसन्ना बहु-प्रकारा बहवस्तवेति| द्दष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति|31|

स्तुत्या परंनाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि| स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् |32| ततस्त्रिलोकी-नगराधिदेवं नित्यं परं ज्योतिरनन्त-शक्तिम्| अपुण्य-पापं पर-पुण्य-हेतुं नमाभ्यहं वन्द्यमवन्दितारम्|33|

अशब्दमस्पर्शमरुप-गन्धं त्वां नीरसं तद्विषयावबोधम्| सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि|34|

अगाध मन्यैर्मनसाप्यलग्घयं निष्किञ्चनं प्रार्थितमर्थवभ्दिः| विश्र्वस्य पारं तमद्दष्टपारं पतिं जनानां शरणं ब्रजामि |35| 

त्रैलोक्य-दीक्षा-गुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत्| प्राग्गण्डशैलः पुनरद्रि-कल्पः पश्र्चान्न मेरुः कुल पर्वतोऽभूत्|36| स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम्| न लाघवं गौरवमेकरुपं वन्दे विभुं कालकलामतीतम् |37|

इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि| छायातरुंसंश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभ|38|

अस्थास्ति दित्सा यदि बोपरोधस्त्वय्येव सक्तां दिश भक्ति-बुद्धिम्| करिष्यते देव तथा कृपा मे को वात्मपोष्ये सुमुखो न सूरिः |39|

वितरति विहिता यथाकथञ्चिज्जिन विनताय मनीषितानि भक्तिः|

त्वयि नुति-विषया पुनर्विशेषाद्दिशति सुखानि यशो 'धनं जयं' च|40|                              

 

OUR SERVICES